Declension table of ?sannyāsavat

Deva

MasculineSingularDualPlural
Nominativesannyāsavān sannyāsavantau sannyāsavantaḥ
Vocativesannyāsavan sannyāsavantau sannyāsavantaḥ
Accusativesannyāsavantam sannyāsavantau sannyāsavataḥ
Instrumentalsannyāsavatā sannyāsavadbhyām sannyāsavadbhiḥ
Dativesannyāsavate sannyāsavadbhyām sannyāsavadbhyaḥ
Ablativesannyāsavataḥ sannyāsavadbhyām sannyāsavadbhyaḥ
Genitivesannyāsavataḥ sannyāsavatoḥ sannyāsavatām
Locativesannyāsavati sannyāsavatoḥ sannyāsavatsu

Compound sannyāsavat -

Adverb -sannyāsavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria