Declension table of ?sannyāsagrāhyapaddhati

Deva

FeminineSingularDualPlural
Nominativesannyāsagrāhyapaddhatiḥ sannyāsagrāhyapaddhatī sannyāsagrāhyapaddhatayaḥ
Vocativesannyāsagrāhyapaddhate sannyāsagrāhyapaddhatī sannyāsagrāhyapaddhatayaḥ
Accusativesannyāsagrāhyapaddhatim sannyāsagrāhyapaddhatī sannyāsagrāhyapaddhatīḥ
Instrumentalsannyāsagrāhyapaddhatyā sannyāsagrāhyapaddhatibhyām sannyāsagrāhyapaddhatibhiḥ
Dativesannyāsagrāhyapaddhatyai sannyāsagrāhyapaddhataye sannyāsagrāhyapaddhatibhyām sannyāsagrāhyapaddhatibhyaḥ
Ablativesannyāsagrāhyapaddhatyāḥ sannyāsagrāhyapaddhateḥ sannyāsagrāhyapaddhatibhyām sannyāsagrāhyapaddhatibhyaḥ
Genitivesannyāsagrāhyapaddhatyāḥ sannyāsagrāhyapaddhateḥ sannyāsagrāhyapaddhatyoḥ sannyāsagrāhyapaddhatīnām
Locativesannyāsagrāhyapaddhatyām sannyāsagrāhyapaddhatau sannyāsagrāhyapaddhatyoḥ sannyāsagrāhyapaddhatiṣu

Compound sannyāsagrāhyapaddhati -

Adverb -sannyāsagrāhyapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria