Declension table of ?sanniyata

Deva

NeuterSingularDualPlural
Nominativesanniyatam sanniyate sanniyatāni
Vocativesanniyata sanniyate sanniyatāni
Accusativesanniyatam sanniyate sanniyatāni
Instrumentalsanniyatena sanniyatābhyām sanniyataiḥ
Dativesanniyatāya sanniyatābhyām sanniyatebhyaḥ
Ablativesanniyatāt sanniyatābhyām sanniyatebhyaḥ
Genitivesanniyatasya sanniyatayoḥ sanniyatānām
Locativesanniyate sanniyatayoḥ sanniyateṣu

Compound sanniyata -

Adverb -sanniyatam -sanniyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria