Declension table of ?sannivartitā

Deva

FeminineSingularDualPlural
Nominativesannivartitā sannivartite sannivartitāḥ
Vocativesannivartite sannivartite sannivartitāḥ
Accusativesannivartitām sannivartite sannivartitāḥ
Instrumentalsannivartitayā sannivartitābhyām sannivartitābhiḥ
Dativesannivartitāyai sannivartitābhyām sannivartitābhyaḥ
Ablativesannivartitāyāḥ sannivartitābhyām sannivartitābhyaḥ
Genitivesannivartitāyāḥ sannivartitayoḥ sannivartitānām
Locativesannivartitāyām sannivartitayoḥ sannivartitāsu

Adverb -sannivartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria