Declension table of ?sannipātinī

Deva

FeminineSingularDualPlural
Nominativesannipātinī sannipātinyau sannipātinyaḥ
Vocativesannipātini sannipātinyau sannipātinyaḥ
Accusativesannipātinīm sannipātinyau sannipātinīḥ
Instrumentalsannipātinyā sannipātinībhyām sannipātinībhiḥ
Dativesannipātinyai sannipātinībhyām sannipātinībhyaḥ
Ablativesannipātinyāḥ sannipātinībhyām sannipātinībhyaḥ
Genitivesannipātinyāḥ sannipātinyoḥ sannipātinīnām
Locativesannipātinyām sannipātinyoḥ sannipātinīṣu

Compound sannipātini - sannipātinī -

Adverb -sannipātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria