Declension table of ?sannipātakalikāṭīkā

Deva

FeminineSingularDualPlural
Nominativesannipātakalikāṭīkā sannipātakalikāṭīke sannipātakalikāṭīkāḥ
Vocativesannipātakalikāṭīke sannipātakalikāṭīke sannipātakalikāṭīkāḥ
Accusativesannipātakalikāṭīkām sannipātakalikāṭīke sannipātakalikāṭīkāḥ
Instrumentalsannipātakalikāṭīkayā sannipātakalikāṭīkābhyām sannipātakalikāṭīkābhiḥ
Dativesannipātakalikāṭīkāyai sannipātakalikāṭīkābhyām sannipātakalikāṭīkābhyaḥ
Ablativesannipātakalikāṭīkāyāḥ sannipātakalikāṭīkābhyām sannipātakalikāṭīkābhyaḥ
Genitivesannipātakalikāṭīkāyāḥ sannipātakalikāṭīkayoḥ sannipātakalikāṭīkānām
Locativesannipātakalikāṭīkāyām sannipātakalikāṭīkayoḥ sannipātakalikāṭīkāsu

Adverb -sannipātakalikāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria