Declension table of ?sannikṣāra

Deva

MasculineSingularDualPlural
Nominativesannikṣāraḥ sannikṣārau sannikṣārāḥ
Vocativesannikṣāra sannikṣārau sannikṣārāḥ
Accusativesannikṣāram sannikṣārau sannikṣārān
Instrumentalsannikṣāreṇa sannikṣārābhyām sannikṣāraiḥ sannikṣārebhiḥ
Dativesannikṣārāya sannikṣārābhyām sannikṣārebhyaḥ
Ablativesannikṣārāt sannikṣārābhyām sannikṣārebhyaḥ
Genitivesannikṣārasya sannikṣārayoḥ sannikṣārāṇām
Locativesannikṣāre sannikṣārayoḥ sannikṣāreṣu

Compound sannikṣāra -

Adverb -sannikṣāram -sannikṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria