Declension table of ?sannidhātṛ

Deva

NeuterSingularDualPlural
Nominativesannidhātṛ sannidhātṛṇī sannidhātṝṇi
Vocativesannidhātṛ sannidhātṛṇī sannidhātṝṇi
Accusativesannidhātṛ sannidhātṛṇī sannidhātṝṇi
Instrumentalsannidhātṛṇā sannidhātṛbhyām sannidhātṛbhiḥ
Dativesannidhātṛṇe sannidhātṛbhyām sannidhātṛbhyaḥ
Ablativesannidhātṛṇaḥ sannidhātṛbhyām sannidhātṛbhyaḥ
Genitivesannidhātṛṇaḥ sannidhātṛṇoḥ sannidhātṝṇām
Locativesannidhātṛṇi sannidhātṛṇoḥ sannidhātṛṣu

Compound sannidhātṛ -

Adverb -sannidhātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria