Declension table of ?sannidhāninī

Deva

FeminineSingularDualPlural
Nominativesannidhāninī sannidhāninyau sannidhāninyaḥ
Vocativesannidhānini sannidhāninyau sannidhāninyaḥ
Accusativesannidhāninīm sannidhāninyau sannidhāninīḥ
Instrumentalsannidhāninyā sannidhāninībhyām sannidhāninībhiḥ
Dativesannidhāninyai sannidhāninībhyām sannidhāninībhyaḥ
Ablativesannidhāninyāḥ sannidhāninībhyām sannidhāninībhyaḥ
Genitivesannidhāninyāḥ sannidhāninyoḥ sannidhāninīnām
Locativesannidhāninyām sannidhāninyoḥ sannidhāninīṣu

Compound sannidhānini - sannidhāninī -

Adverb -sannidhānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria