Declension table of ?sannidarśitā

Deva

FeminineSingularDualPlural
Nominativesannidarśitā sannidarśite sannidarśitāḥ
Vocativesannidarśite sannidarśite sannidarśitāḥ
Accusativesannidarśitām sannidarśite sannidarśitāḥ
Instrumentalsannidarśitayā sannidarśitābhyām sannidarśitābhiḥ
Dativesannidarśitāyai sannidarśitābhyām sannidarśitābhyaḥ
Ablativesannidarśitāyāḥ sannidarśitābhyām sannidarśitābhyaḥ
Genitivesannidarśitāyāḥ sannidarśitayoḥ sannidarśitānām
Locativesannidarśitāyām sannidarśitayoḥ sannidarśitāsu

Adverb -sannidarśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria