Declension table of ?sannidarśita

Deva

MasculineSingularDualPlural
Nominativesannidarśitaḥ sannidarśitau sannidarśitāḥ
Vocativesannidarśita sannidarśitau sannidarśitāḥ
Accusativesannidarśitam sannidarśitau sannidarśitān
Instrumentalsannidarśitena sannidarśitābhyām sannidarśitaiḥ sannidarśitebhiḥ
Dativesannidarśitāya sannidarśitābhyām sannidarśitebhyaḥ
Ablativesannidarśitāt sannidarśitābhyām sannidarśitebhyaḥ
Genitivesannidarśitasya sannidarśitayoḥ sannidarśitānām
Locativesannidarśite sannidarśitayoḥ sannidarśiteṣu

Compound sannidarśita -

Adverb -sannidarśitam -sannidarśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria