Declension table of ?sannibandha

Deva

MasculineSingularDualPlural
Nominativesannibandhaḥ sannibandhau sannibandhāḥ
Vocativesannibandha sannibandhau sannibandhāḥ
Accusativesannibandham sannibandhau sannibandhān
Instrumentalsannibandhena sannibandhābhyām sannibandhaiḥ sannibandhebhiḥ
Dativesannibandhāya sannibandhābhyām sannibandhebhyaḥ
Ablativesannibandhāt sannibandhābhyām sannibandhebhyaḥ
Genitivesannibandhasya sannibandhayoḥ sannibandhānām
Locativesannibandhe sannibandhayoḥ sannibandheṣu

Compound sannibandha -

Adverb -sannibandham -sannibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria