Declension table of ?saṃlīḍhā

Deva

FeminineSingularDualPlural
Nominativesaṃlīḍhā saṃlīḍhe saṃlīḍhāḥ
Vocativesaṃlīḍhe saṃlīḍhe saṃlīḍhāḥ
Accusativesaṃlīḍhām saṃlīḍhe saṃlīḍhāḥ
Instrumentalsaṃlīḍhayā saṃlīḍhābhyām saṃlīḍhābhiḥ
Dativesaṃlīḍhāyai saṃlīḍhābhyām saṃlīḍhābhyaḥ
Ablativesaṃlīḍhāyāḥ saṃlīḍhābhyām saṃlīḍhābhyaḥ
Genitivesaṃlīḍhāyāḥ saṃlīḍhayoḥ saṃlīḍhānām
Locativesaṃlīḍhāyām saṃlīḍhayoḥ saṃlīḍhāsu

Adverb -saṃlīḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria