Declension table of ?saṃlekha

Deva

MasculineSingularDualPlural
Nominativesaṃlekhaḥ saṃlekhau saṃlekhāḥ
Vocativesaṃlekha saṃlekhau saṃlekhāḥ
Accusativesaṃlekham saṃlekhau saṃlekhān
Instrumentalsaṃlekhena saṃlekhābhyām saṃlekhaiḥ saṃlekhebhiḥ
Dativesaṃlekhāya saṃlekhābhyām saṃlekhebhyaḥ
Ablativesaṃlekhāt saṃlekhābhyām saṃlekhebhyaḥ
Genitivesaṃlekhasya saṃlekhayoḥ saṃlekhānām
Locativesaṃlekhe saṃlekhayoḥ saṃlekheṣu

Compound saṃlekha -

Adverb -saṃlekham -saṃlekhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria