Declension table of ?saṃlaṅghana

Deva

NeuterSingularDualPlural
Nominativesaṃlaṅghanam saṃlaṅghane saṃlaṅghanāni
Vocativesaṃlaṅghana saṃlaṅghane saṃlaṅghanāni
Accusativesaṃlaṅghanam saṃlaṅghane saṃlaṅghanāni
Instrumentalsaṃlaṅghanena saṃlaṅghanābhyām saṃlaṅghanaiḥ
Dativesaṃlaṅghanāya saṃlaṅghanābhyām saṃlaṅghanebhyaḥ
Ablativesaṃlaṅghanāt saṃlaṅghanābhyām saṃlaṅghanebhyaḥ
Genitivesaṃlaṅghanasya saṃlaṅghanayoḥ saṃlaṅghanānām
Locativesaṃlaṅghane saṃlaṅghanayoḥ saṃlaṅghaneṣu

Compound saṃlaṅghana -

Adverb -saṃlaṅghanam -saṃlaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria