Declension table of ?saṃlabdha

Deva

NeuterSingularDualPlural
Nominativesaṃlabdham saṃlabdhe saṃlabdhāni
Vocativesaṃlabdha saṃlabdhe saṃlabdhāni
Accusativesaṃlabdham saṃlabdhe saṃlabdhāni
Instrumentalsaṃlabdhena saṃlabdhābhyām saṃlabdhaiḥ
Dativesaṃlabdhāya saṃlabdhābhyām saṃlabdhebhyaḥ
Ablativesaṃlabdhāt saṃlabdhābhyām saṃlabdhebhyaḥ
Genitivesaṃlabdhasya saṃlabdhayoḥ saṃlabdhānām
Locativesaṃlabdhe saṃlabdhayoḥ saṃlabdheṣu

Compound saṃlabdha -

Adverb -saṃlabdham -saṃlabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria