Declension table of ?saṃlāpaka

Deva

NeuterSingularDualPlural
Nominativesaṃlāpakam saṃlāpake saṃlāpakāni
Vocativesaṃlāpaka saṃlāpake saṃlāpakāni
Accusativesaṃlāpakam saṃlāpake saṃlāpakāni
Instrumentalsaṃlāpakena saṃlāpakābhyām saṃlāpakaiḥ
Dativesaṃlāpakāya saṃlāpakābhyām saṃlāpakebhyaḥ
Ablativesaṃlāpakāt saṃlāpakābhyām saṃlāpakebhyaḥ
Genitivesaṃlāpakasya saṃlāpakayoḥ saṃlāpakānām
Locativesaṃlāpake saṃlāpakayoḥ saṃlāpakeṣu

Compound saṃlāpaka -

Adverb -saṃlāpakam -saṃlāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria