Declension table of saṃlāpa

Deva

MasculineSingularDualPlural
Nominativesaṃlāpaḥ saṃlāpau saṃlāpāḥ
Vocativesaṃlāpa saṃlāpau saṃlāpāḥ
Accusativesaṃlāpam saṃlāpau saṃlāpān
Instrumentalsaṃlāpena saṃlāpābhyām saṃlāpaiḥ saṃlāpebhiḥ
Dativesaṃlāpāya saṃlāpābhyām saṃlāpebhyaḥ
Ablativesaṃlāpāt saṃlāpābhyām saṃlāpebhyaḥ
Genitivesaṃlāpasya saṃlāpayoḥ saṃlāpānām
Locativesaṃlāpe saṃlāpayoḥ saṃlāpeṣu

Compound saṃlāpa -

Adverb -saṃlāpam -saṃlāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria