Declension table of ?saṃlālita

Deva

MasculineSingularDualPlural
Nominativesaṃlālitaḥ saṃlālitau saṃlālitāḥ
Vocativesaṃlālita saṃlālitau saṃlālitāḥ
Accusativesaṃlālitam saṃlālitau saṃlālitān
Instrumentalsaṃlālitena saṃlālitābhyām saṃlālitaiḥ saṃlālitebhiḥ
Dativesaṃlālitāya saṃlālitābhyām saṃlālitebhyaḥ
Ablativesaṃlālitāt saṃlālitābhyām saṃlālitebhyaḥ
Genitivesaṃlālitasya saṃlālitayoḥ saṃlālitānām
Locativesaṃlālite saṃlālitayoḥ saṃlāliteṣu

Compound saṃlālita -

Adverb -saṃlālitam -saṃlālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria