Declension table of ?saṅkrośa

Deva

MasculineSingularDualPlural
Nominativesaṅkrośaḥ saṅkrośau saṅkrośāḥ
Vocativesaṅkrośa saṅkrośau saṅkrośāḥ
Accusativesaṅkrośam saṅkrośau saṅkrośān
Instrumentalsaṅkrośena saṅkrośābhyām saṅkrośaiḥ saṅkrośebhiḥ
Dativesaṅkrośāya saṅkrośābhyām saṅkrośebhyaḥ
Ablativesaṅkrośāt saṅkrośābhyām saṅkrośebhyaḥ
Genitivesaṅkrośasya saṅkrośayoḥ saṅkrośānām
Locativesaṅkrośe saṅkrośayoḥ saṅkrośeṣu

Compound saṅkrośa -

Adverb -saṅkrośam -saṅkrośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria