Declension table of ?saṅkramitṛ

Deva

MasculineSingularDualPlural
Nominativesaṅkramitā saṅkramitārau saṅkramitāraḥ
Vocativesaṅkramitaḥ saṅkramitārau saṅkramitāraḥ
Accusativesaṅkramitāram saṅkramitārau saṅkramitṝn
Instrumentalsaṅkramitrā saṅkramitṛbhyām saṅkramitṛbhiḥ
Dativesaṅkramitre saṅkramitṛbhyām saṅkramitṛbhyaḥ
Ablativesaṅkramituḥ saṅkramitṛbhyām saṅkramitṛbhyaḥ
Genitivesaṅkramituḥ saṅkramitroḥ saṅkramitṝṇām
Locativesaṅkramitari saṅkramitroḥ saṅkramitṛṣu

Compound saṅkramitṛ -

Adverb -saṅkramitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria