Declension table of ?saṅkocanīyatva

Deva

NeuterSingularDualPlural
Nominativesaṅkocanīyatvam saṅkocanīyatve saṅkocanīyatvāni
Vocativesaṅkocanīyatva saṅkocanīyatve saṅkocanīyatvāni
Accusativesaṅkocanīyatvam saṅkocanīyatve saṅkocanīyatvāni
Instrumentalsaṅkocanīyatvena saṅkocanīyatvābhyām saṅkocanīyatvaiḥ
Dativesaṅkocanīyatvāya saṅkocanīyatvābhyām saṅkocanīyatvebhyaḥ
Ablativesaṅkocanīyatvāt saṅkocanīyatvābhyām saṅkocanīyatvebhyaḥ
Genitivesaṅkocanīyatvasya saṅkocanīyatvayoḥ saṅkocanīyatvānām
Locativesaṅkocanīyatve saṅkocanīyatvayoḥ saṅkocanīyatveṣu

Compound saṅkocanīyatva -

Adverb -saṅkocanīyatvam -saṅkocanīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria