Declension table of ?saṅkocakārin

Deva

NeuterSingularDualPlural
Nominativesaṅkocakāri saṅkocakāriṇī saṅkocakārīṇi
Vocativesaṅkocakārin saṅkocakāri saṅkocakāriṇī saṅkocakārīṇi
Accusativesaṅkocakāri saṅkocakāriṇī saṅkocakārīṇi
Instrumentalsaṅkocakāriṇā saṅkocakāribhyām saṅkocakāribhiḥ
Dativesaṅkocakāriṇe saṅkocakāribhyām saṅkocakāribhyaḥ
Ablativesaṅkocakāriṇaḥ saṅkocakāribhyām saṅkocakāribhyaḥ
Genitivesaṅkocakāriṇaḥ saṅkocakāriṇoḥ saṅkocakāriṇām
Locativesaṅkocakāriṇi saṅkocakāriṇoḥ saṅkocakāriṣu

Compound saṅkocakāri -

Adverb -saṅkocakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria