Declension table of ?saṅkocaka

Deva

MasculineSingularDualPlural
Nominativesaṅkocakaḥ saṅkocakau saṅkocakāḥ
Vocativesaṅkocaka saṅkocakau saṅkocakāḥ
Accusativesaṅkocakam saṅkocakau saṅkocakān
Instrumentalsaṅkocakena saṅkocakābhyām saṅkocakaiḥ saṅkocakebhiḥ
Dativesaṅkocakāya saṅkocakābhyām saṅkocakebhyaḥ
Ablativesaṅkocakāt saṅkocakābhyām saṅkocakebhyaḥ
Genitivesaṅkocakasya saṅkocakayoḥ saṅkocakānām
Locativesaṅkocake saṅkocakayoḥ saṅkocakeṣu

Compound saṅkocaka -

Adverb -saṅkocakam -saṅkocakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria