Declension table of ?saṅkledā

Deva

FeminineSingularDualPlural
Nominativesaṅkledā saṅklede saṅkledāḥ
Vocativesaṅklede saṅklede saṅkledāḥ
Accusativesaṅkledām saṅklede saṅkledāḥ
Instrumentalsaṅkledayā saṅkledābhyām saṅkledābhiḥ
Dativesaṅkledāyai saṅkledābhyām saṅkledābhyaḥ
Ablativesaṅkledāyāḥ saṅkledābhyām saṅkledābhyaḥ
Genitivesaṅkledāyāḥ saṅkledayoḥ saṅkledānām
Locativesaṅkledāyām saṅkledayoḥ saṅkledāsu

Adverb -saṅkledam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria