Declension table of ?saṅkila

Deva

MasculineSingularDualPlural
Nominativesaṅkilaḥ saṅkilau saṅkilāḥ
Vocativesaṅkila saṅkilau saṅkilāḥ
Accusativesaṅkilam saṅkilau saṅkilān
Instrumentalsaṅkilena saṅkilābhyām saṅkilaiḥ saṅkilebhiḥ
Dativesaṅkilāya saṅkilābhyām saṅkilebhyaḥ
Ablativesaṅkilāt saṅkilābhyām saṅkilebhyaḥ
Genitivesaṅkilasya saṅkilayoḥ saṅkilānām
Locativesaṅkile saṅkilayoḥ saṅkileṣu

Compound saṅkila -

Adverb -saṅkilam -saṅkilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria