Declension table of ?saṅkīrṇayoni

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇayoniḥ saṅkīrṇayonī saṅkīrṇayonayaḥ
Vocativesaṅkīrṇayone saṅkīrṇayonī saṅkīrṇayonayaḥ
Accusativesaṅkīrṇayonim saṅkīrṇayonī saṅkīrṇayonīn
Instrumentalsaṅkīrṇayoninā saṅkīrṇayonibhyām saṅkīrṇayonibhiḥ
Dativesaṅkīrṇayonaye saṅkīrṇayonibhyām saṅkīrṇayonibhyaḥ
Ablativesaṅkīrṇayoneḥ saṅkīrṇayonibhyām saṅkīrṇayonibhyaḥ
Genitivesaṅkīrṇayoneḥ saṅkīrṇayonyoḥ saṅkīrṇayonīnām
Locativesaṅkīrṇayonau saṅkīrṇayonyoḥ saṅkīrṇayoniṣu

Compound saṅkīrṇayoni -

Adverb -saṅkīrṇayoni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria