Declension table of ?saṅkīrṇaviṣkambhaka

Deva

MasculineSingularDualPlural
Nominativesaṅkīrṇaviṣkambhakaḥ saṅkīrṇaviṣkambhakau saṅkīrṇaviṣkambhakāḥ
Vocativesaṅkīrṇaviṣkambhaka saṅkīrṇaviṣkambhakau saṅkīrṇaviṣkambhakāḥ
Accusativesaṅkīrṇaviṣkambhakam saṅkīrṇaviṣkambhakau saṅkīrṇaviṣkambhakān
Instrumentalsaṅkīrṇaviṣkambhakeṇa saṅkīrṇaviṣkambhakābhyām saṅkīrṇaviṣkambhakaiḥ saṅkīrṇaviṣkambhakebhiḥ
Dativesaṅkīrṇaviṣkambhakāya saṅkīrṇaviṣkambhakābhyām saṅkīrṇaviṣkambhakebhyaḥ
Ablativesaṅkīrṇaviṣkambhakāt saṅkīrṇaviṣkambhakābhyām saṅkīrṇaviṣkambhakebhyaḥ
Genitivesaṅkīrṇaviṣkambhakasya saṅkīrṇaviṣkambhakayoḥ saṅkīrṇaviṣkambhakāṇām
Locativesaṅkīrṇaviṣkambhake saṅkīrṇaviṣkambhakayoḥ saṅkīrṇaviṣkambhakeṣu

Compound saṅkīrṇaviṣkambhaka -

Adverb -saṅkīrṇaviṣkambhakam -saṅkīrṇaviṣkambhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria