Declension table of ?saṅkīrṇacāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṅkīrṇacāriṇī saṅkīrṇacāriṇyau saṅkīrṇacāriṇyaḥ
Vocativesaṅkīrṇacāriṇi saṅkīrṇacāriṇyau saṅkīrṇacāriṇyaḥ
Accusativesaṅkīrṇacāriṇīm saṅkīrṇacāriṇyau saṅkīrṇacāriṇīḥ
Instrumentalsaṅkīrṇacāriṇyā saṅkīrṇacāriṇībhyām saṅkīrṇacāriṇībhiḥ
Dativesaṅkīrṇacāriṇyai saṅkīrṇacāriṇībhyām saṅkīrṇacāriṇībhyaḥ
Ablativesaṅkīrṇacāriṇyāḥ saṅkīrṇacāriṇībhyām saṅkīrṇacāriṇībhyaḥ
Genitivesaṅkīrṇacāriṇyāḥ saṅkīrṇacāriṇyoḥ saṅkīrṇacāriṇīnām
Locativesaṅkīrṇacāriṇyām saṅkīrṇacāriṇyoḥ saṅkīrṇacāriṇīṣu

Compound saṅkīrṇacāriṇi - saṅkīrṇacāriṇī -

Adverb -saṅkīrṇacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria