Declension table of ?saṅkhyātasaṅkhyeyā

Deva

FeminineSingularDualPlural
Nominativesaṅkhyātasaṅkhyeyā saṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeyāḥ
Vocativesaṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeyāḥ
Accusativesaṅkhyātasaṅkhyeyām saṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeyāḥ
Instrumentalsaṅkhyātasaṅkhyeyayā saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyābhiḥ
Dativesaṅkhyātasaṅkhyeyāyai saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyābhyaḥ
Ablativesaṅkhyātasaṅkhyeyāyāḥ saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyābhyaḥ
Genitivesaṅkhyātasaṅkhyeyāyāḥ saṅkhyātasaṅkhyeyayoḥ saṅkhyātasaṅkhyeyānām
Locativesaṅkhyātasaṅkhyeyāyām saṅkhyātasaṅkhyeyayoḥ saṅkhyātasaṅkhyeyāsu

Adverb -saṅkhyātasaṅkhyeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria