Declension table of ?saṅkhyātasaṅkhyeya

Deva

NeuterSingularDualPlural
Nominativesaṅkhyātasaṅkhyeyam saṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeyāni
Vocativesaṅkhyātasaṅkhyeya saṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeyāni
Accusativesaṅkhyātasaṅkhyeyam saṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeyāni
Instrumentalsaṅkhyātasaṅkhyeyena saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyaiḥ
Dativesaṅkhyātasaṅkhyeyāya saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyebhyaḥ
Ablativesaṅkhyātasaṅkhyeyāt saṅkhyātasaṅkhyeyābhyām saṅkhyātasaṅkhyeyebhyaḥ
Genitivesaṅkhyātasaṅkhyeyasya saṅkhyātasaṅkhyeyayoḥ saṅkhyātasaṅkhyeyānām
Locativesaṅkhyātasaṅkhyeye saṅkhyātasaṅkhyeyayoḥ saṅkhyātasaṅkhyeyeṣu

Compound saṅkhyātasaṅkhyeya -

Adverb -saṅkhyātasaṅkhyeyam -saṅkhyātasaṅkhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria