Declension table of ?saṅketita

Deva

MasculineSingularDualPlural
Nominativesaṅketitaḥ saṅketitau saṅketitāḥ
Vocativesaṅketita saṅketitau saṅketitāḥ
Accusativesaṅketitam saṅketitau saṅketitān
Instrumentalsaṅketitena saṅketitābhyām saṅketitaiḥ saṅketitebhiḥ
Dativesaṅketitāya saṅketitābhyām saṅketitebhyaḥ
Ablativesaṅketitāt saṅketitābhyām saṅketitebhyaḥ
Genitivesaṅketitasya saṅketitayoḥ saṅketitānām
Locativesaṅketite saṅketitayoḥ saṅketiteṣu

Compound saṅketita -

Adverb -saṅketitam -saṅketitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria