Declension table of ?saṅketaśikṣā

Deva

FeminineSingularDualPlural
Nominativesaṅketaśikṣā saṅketaśikṣe saṅketaśikṣāḥ
Vocativesaṅketaśikṣe saṅketaśikṣe saṅketaśikṣāḥ
Accusativesaṅketaśikṣām saṅketaśikṣe saṅketaśikṣāḥ
Instrumentalsaṅketaśikṣayā saṅketaśikṣābhyām saṅketaśikṣābhiḥ
Dativesaṅketaśikṣāyai saṅketaśikṣābhyām saṅketaśikṣābhyaḥ
Ablativesaṅketaśikṣāyāḥ saṅketaśikṣābhyām saṅketaśikṣābhyaḥ
Genitivesaṅketaśikṣāyāḥ saṅketaśikṣayoḥ saṅketaśikṣāṇām
Locativesaṅketaśikṣāyām saṅketaśikṣayoḥ saṅketaśikṣāsu

Adverb -saṅketaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria