Declension table of ?saṅketacandrodaya

Deva

MasculineSingularDualPlural
Nominativesaṅketacandrodayaḥ saṅketacandrodayau saṅketacandrodayāḥ
Vocativesaṅketacandrodaya saṅketacandrodayau saṅketacandrodayāḥ
Accusativesaṅketacandrodayam saṅketacandrodayau saṅketacandrodayān
Instrumentalsaṅketacandrodayena saṅketacandrodayābhyām saṅketacandrodayaiḥ saṅketacandrodayebhiḥ
Dativesaṅketacandrodayāya saṅketacandrodayābhyām saṅketacandrodayebhyaḥ
Ablativesaṅketacandrodayāt saṅketacandrodayābhyām saṅketacandrodayebhyaḥ
Genitivesaṅketacandrodayasya saṅketacandrodayayoḥ saṅketacandrodayānām
Locativesaṅketacandrodaye saṅketacandrodayayoḥ saṅketacandrodayeṣu

Compound saṅketacandrodaya -

Adverb -saṅketacandrodayam -saṅketacandrodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria