Declension table of ?saṅkalpita

Deva

MasculineSingularDualPlural
Nominativesaṅkalpitaḥ saṅkalpitau saṅkalpitāḥ
Vocativesaṅkalpita saṅkalpitau saṅkalpitāḥ
Accusativesaṅkalpitam saṅkalpitau saṅkalpitān
Instrumentalsaṅkalpitena saṅkalpitābhyām saṅkalpitaiḥ saṅkalpitebhiḥ
Dativesaṅkalpitāya saṅkalpitābhyām saṅkalpitebhyaḥ
Ablativesaṅkalpitāt saṅkalpitābhyām saṅkalpitebhyaḥ
Genitivesaṅkalpitasya saṅkalpitayoḥ saṅkalpitānām
Locativesaṅkalpite saṅkalpitayoḥ saṅkalpiteṣu

Compound saṅkalpita -

Adverb -saṅkalpitam -saṅkalpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria