Declension table of ?saṅkalpasiddha

Deva

MasculineSingularDualPlural
Nominativesaṅkalpasiddhaḥ saṅkalpasiddhau saṅkalpasiddhāḥ
Vocativesaṅkalpasiddha saṅkalpasiddhau saṅkalpasiddhāḥ
Accusativesaṅkalpasiddham saṅkalpasiddhau saṅkalpasiddhān
Instrumentalsaṅkalpasiddhena saṅkalpasiddhābhyām saṅkalpasiddhaiḥ saṅkalpasiddhebhiḥ
Dativesaṅkalpasiddhāya saṅkalpasiddhābhyām saṅkalpasiddhebhyaḥ
Ablativesaṅkalpasiddhāt saṅkalpasiddhābhyām saṅkalpasiddhebhyaḥ
Genitivesaṅkalpasiddhasya saṅkalpasiddhayoḥ saṅkalpasiddhānām
Locativesaṅkalpasiddhe saṅkalpasiddhayoḥ saṅkalpasiddheṣu

Compound saṅkalpasiddha -

Adverb -saṅkalpasiddham -saṅkalpasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria