Declension table of saṅkalitā

Deva

FeminineSingularDualPlural
Nominativesaṅkalitā saṅkalite saṅkalitāḥ
Vocativesaṅkalite saṅkalite saṅkalitāḥ
Accusativesaṅkalitām saṅkalite saṅkalitāḥ
Instrumentalsaṅkalitayā saṅkalitābhyām saṅkalitābhiḥ
Dativesaṅkalitāyai saṅkalitābhyām saṅkalitābhyaḥ
Ablativesaṅkalitāyāḥ saṅkalitābhyām saṅkalitābhyaḥ
Genitivesaṅkalitāyāḥ saṅkalitayoḥ saṅkalitānām
Locativesaṅkalitāyām saṅkalitayoḥ saṅkalitāsu

Adverb -saṅkalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria