Declension table of ?saṅkaṣṭacaturthīkathā

Deva

FeminineSingularDualPlural
Nominativesaṅkaṣṭacaturthīkathā saṅkaṣṭacaturthīkathe saṅkaṣṭacaturthīkathāḥ
Vocativesaṅkaṣṭacaturthīkathe saṅkaṣṭacaturthīkathe saṅkaṣṭacaturthīkathāḥ
Accusativesaṅkaṣṭacaturthīkathām saṅkaṣṭacaturthīkathe saṅkaṣṭacaturthīkathāḥ
Instrumentalsaṅkaṣṭacaturthīkathayā saṅkaṣṭacaturthīkathābhyām saṅkaṣṭacaturthīkathābhiḥ
Dativesaṅkaṣṭacaturthīkathāyai saṅkaṣṭacaturthīkathābhyām saṅkaṣṭacaturthīkathābhyaḥ
Ablativesaṅkaṣṭacaturthīkathāyāḥ saṅkaṣṭacaturthīkathābhyām saṅkaṣṭacaturthīkathābhyaḥ
Genitivesaṅkaṣṭacaturthīkathāyāḥ saṅkaṣṭacaturthīkathayoḥ saṅkaṣṭacaturthīkathānām
Locativesaṅkaṣṭacaturthīkathāyām saṅkaṣṭacaturthīkathayoḥ saṅkaṣṭacaturthīkathāsu

Adverb -saṅkaṣṭacaturthīkatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria