Declension table of ?saṅkṣepaśārīrakaphalalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṅkṣepaśārīrakaphalalakṣaṇam saṅkṣepaśārīrakaphalalakṣaṇe saṅkṣepaśārīrakaphalalakṣaṇāni
Vocativesaṅkṣepaśārīrakaphalalakṣaṇa saṅkṣepaśārīrakaphalalakṣaṇe saṅkṣepaśārīrakaphalalakṣaṇāni
Accusativesaṅkṣepaśārīrakaphalalakṣaṇam saṅkṣepaśārīrakaphalalakṣaṇe saṅkṣepaśārīrakaphalalakṣaṇāni
Instrumentalsaṅkṣepaśārīrakaphalalakṣaṇena saṅkṣepaśārīrakaphalalakṣaṇābhyām saṅkṣepaśārīrakaphalalakṣaṇaiḥ
Dativesaṅkṣepaśārīrakaphalalakṣaṇāya saṅkṣepaśārīrakaphalalakṣaṇābhyām saṅkṣepaśārīrakaphalalakṣaṇebhyaḥ
Ablativesaṅkṣepaśārīrakaphalalakṣaṇāt saṅkṣepaśārīrakaphalalakṣaṇābhyām saṅkṣepaśārīrakaphalalakṣaṇebhyaḥ
Genitivesaṅkṣepaśārīrakaphalalakṣaṇasya saṅkṣepaśārīrakaphalalakṣaṇayoḥ saṅkṣepaśārīrakaphalalakṣaṇānām
Locativesaṅkṣepaśārīrakaphalalakṣaṇe saṅkṣepaśārīrakaphalalakṣaṇayoḥ saṅkṣepaśārīrakaphalalakṣaṇeṣu

Compound saṅkṣepaśārīrakaphalalakṣaṇa -

Adverb -saṅkṣepaśārīrakaphalalakṣaṇam -saṅkṣepaśārīrakaphalalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria