Declension table of ?saṅkṣepaśārīrakabhāṣya

Deva

NeuterSingularDualPlural
Nominativesaṅkṣepaśārīrakabhāṣyam saṅkṣepaśārīrakabhāṣye saṅkṣepaśārīrakabhāṣyāṇi
Vocativesaṅkṣepaśārīrakabhāṣya saṅkṣepaśārīrakabhāṣye saṅkṣepaśārīrakabhāṣyāṇi
Accusativesaṅkṣepaśārīrakabhāṣyam saṅkṣepaśārīrakabhāṣye saṅkṣepaśārīrakabhāṣyāṇi
Instrumentalsaṅkṣepaśārīrakabhāṣyeṇa saṅkṣepaśārīrakabhāṣyābhyām saṅkṣepaśārīrakabhāṣyaiḥ
Dativesaṅkṣepaśārīrakabhāṣyāya saṅkṣepaśārīrakabhāṣyābhyām saṅkṣepaśārīrakabhāṣyebhyaḥ
Ablativesaṅkṣepaśārīrakabhāṣyāt saṅkṣepaśārīrakabhāṣyābhyām saṅkṣepaśārīrakabhāṣyebhyaḥ
Genitivesaṅkṣepaśārīrakabhāṣyasya saṅkṣepaśārīrakabhāṣyayoḥ saṅkṣepaśārīrakabhāṣyāṇām
Locativesaṅkṣepaśārīrakabhāṣye saṅkṣepaśārīrakabhāṣyayoḥ saṅkṣepaśārīrakabhāṣyeṣu

Compound saṅkṣepaśārīrakabhāṣya -

Adverb -saṅkṣepaśārīrakabhāṣyam -saṅkṣepaśārīrakabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria