Declension table of ?sañjñībhūtaka

Deva

MasculineSingularDualPlural
Nominativesañjñībhūtakaḥ sañjñībhūtakau sañjñībhūtakāḥ
Vocativesañjñībhūtaka sañjñībhūtakau sañjñībhūtakāḥ
Accusativesañjñībhūtakam sañjñībhūtakau sañjñībhūtakān
Instrumentalsañjñībhūtakena sañjñībhūtakābhyām sañjñībhūtakaiḥ sañjñībhūtakebhiḥ
Dativesañjñībhūtakāya sañjñībhūtakābhyām sañjñībhūtakebhyaḥ
Ablativesañjñībhūtakāt sañjñībhūtakābhyām sañjñībhūtakebhyaḥ
Genitivesañjñībhūtakasya sañjñībhūtakayoḥ sañjñībhūtakānām
Locativesañjñībhūtake sañjñībhūtakayoḥ sañjñībhūtakeṣu

Compound sañjñībhūtaka -

Adverb -sañjñībhūtakam -sañjñībhūtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria