Declension table of ?sañjñāvat

Deva

NeuterSingularDualPlural
Nominativesañjñāvat sañjñāvantī sañjñāvatī sañjñāvanti
Vocativesañjñāvat sañjñāvantī sañjñāvatī sañjñāvanti
Accusativesañjñāvat sañjñāvantī sañjñāvatī sañjñāvanti
Instrumentalsañjñāvatā sañjñāvadbhyām sañjñāvadbhiḥ
Dativesañjñāvate sañjñāvadbhyām sañjñāvadbhyaḥ
Ablativesañjñāvataḥ sañjñāvadbhyām sañjñāvadbhyaḥ
Genitivesañjñāvataḥ sañjñāvatoḥ sañjñāvatām
Locativesañjñāvati sañjñāvatoḥ sañjñāvatsu

Adverb -sañjñāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria