Declension table of ?sañjñātarūpā

Deva

FeminineSingularDualPlural
Nominativesañjñātarūpā sañjñātarūpe sañjñātarūpāḥ
Vocativesañjñātarūpe sañjñātarūpe sañjñātarūpāḥ
Accusativesañjñātarūpām sañjñātarūpe sañjñātarūpāḥ
Instrumentalsañjñātarūpayā sañjñātarūpābhyām sañjñātarūpābhiḥ
Dativesañjñātarūpāyai sañjñātarūpābhyām sañjñātarūpābhyaḥ
Ablativesañjñātarūpāyāḥ sañjñātarūpābhyām sañjñātarūpābhyaḥ
Genitivesañjñātarūpāyāḥ sañjñātarūpayoḥ sañjñātarūpāṇām
Locativesañjñātarūpāyām sañjñātarūpayoḥ sañjñātarūpāsu

Adverb -sañjñātarūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria