Declension table of ?sañjñāstra

Deva

NeuterSingularDualPlural
Nominativesañjñāstram sañjñāstre sañjñāstrāṇi
Vocativesañjñāstra sañjñāstre sañjñāstrāṇi
Accusativesañjñāstram sañjñāstre sañjñāstrāṇi
Instrumentalsañjñāstreṇa sañjñāstrābhyām sañjñāstraiḥ
Dativesañjñāstrāya sañjñāstrābhyām sañjñāstrebhyaḥ
Ablativesañjñāstrāt sañjñāstrābhyām sañjñāstrebhyaḥ
Genitivesañjñāstrasya sañjñāstrayoḥ sañjñāstrāṇām
Locativesañjñāstre sañjñāstrayoḥ sañjñāstreṣu

Compound sañjñāstra -

Adverb -sañjñāstram -sañjñāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria