Declension table of ?sañjñāpitā

Deva

FeminineSingularDualPlural
Nominativesañjñāpitā sañjñāpite sañjñāpitāḥ
Vocativesañjñāpite sañjñāpite sañjñāpitāḥ
Accusativesañjñāpitām sañjñāpite sañjñāpitāḥ
Instrumentalsañjñāpitayā sañjñāpitābhyām sañjñāpitābhiḥ
Dativesañjñāpitāyai sañjñāpitābhyām sañjñāpitābhyaḥ
Ablativesañjñāpitāyāḥ sañjñāpitābhyām sañjñāpitābhyaḥ
Genitivesañjñāpitāyāḥ sañjñāpitayoḥ sañjñāpitānām
Locativesañjñāpitāyām sañjñāpitayoḥ sañjñāpitāsu

Adverb -sañjñāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria