Declension table of ?sañjñāpāṭī

Deva

FeminineSingularDualPlural
Nominativesañjñāpāṭī sañjñāpāṭyau sañjñāpāṭyaḥ
Vocativesañjñāpāṭi sañjñāpāṭyau sañjñāpāṭyaḥ
Accusativesañjñāpāṭīm sañjñāpāṭyau sañjñāpāṭīḥ
Instrumentalsañjñāpāṭyā sañjñāpāṭībhyām sañjñāpāṭībhiḥ
Dativesañjñāpāṭyai sañjñāpāṭībhyām sañjñāpāṭībhyaḥ
Ablativesañjñāpāṭyāḥ sañjñāpāṭībhyām sañjñāpāṭībhyaḥ
Genitivesañjñāpāṭyāḥ sañjñāpāṭyoḥ sañjñāpāṭīnām
Locativesañjñāpāṭyām sañjñāpāṭyoḥ sañjñāpāṭīṣu

Compound sañjñāpāṭi - sañjñāpāṭī -

Adverb -sañjñāpāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria