Declension table of ?sañjvaravatā

Deva

FeminineSingularDualPlural
Nominativesañjvaravatā sañjvaravate sañjvaravatāḥ
Vocativesañjvaravate sañjvaravate sañjvaravatāḥ
Accusativesañjvaravatām sañjvaravate sañjvaravatāḥ
Instrumentalsañjvaravatayā sañjvaravatābhyām sañjvaravatābhiḥ
Dativesañjvaravatāyai sañjvaravatābhyām sañjvaravatābhyaḥ
Ablativesañjvaravatāyāḥ sañjvaravatābhyām sañjvaravatābhyaḥ
Genitivesañjvaravatāyāḥ sañjvaravatayoḥ sañjvaravatānām
Locativesañjvaravatāyām sañjvaravatayoḥ sañjvaravatāsu

Adverb -sañjvaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria