Declension table of ?sañjvaravat

Deva

NeuterSingularDualPlural
Nominativesañjvaravat sañjvaravantī sañjvaravatī sañjvaravanti
Vocativesañjvaravat sañjvaravantī sañjvaravatī sañjvaravanti
Accusativesañjvaravat sañjvaravantī sañjvaravatī sañjvaravanti
Instrumentalsañjvaravatā sañjvaravadbhyām sañjvaravadbhiḥ
Dativesañjvaravate sañjvaravadbhyām sañjvaravadbhyaḥ
Ablativesañjvaravataḥ sañjvaravadbhyām sañjvaravadbhyaḥ
Genitivesañjvaravataḥ sañjvaravatoḥ sañjvaravatām
Locativesañjvaravati sañjvaravatoḥ sañjvaravatsu

Adverb -sañjvaravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria