Declension table of ?sañjiti

Deva

FeminineSingularDualPlural
Nominativesañjitiḥ sañjitī sañjitayaḥ
Vocativesañjite sañjitī sañjitayaḥ
Accusativesañjitim sañjitī sañjitīḥ
Instrumentalsañjityā sañjitibhyām sañjitibhiḥ
Dativesañjityai sañjitaye sañjitibhyām sañjitibhyaḥ
Ablativesañjityāḥ sañjiteḥ sañjitibhyām sañjitibhyaḥ
Genitivesañjityāḥ sañjiteḥ sañjityoḥ sañjitīnām
Locativesañjityām sañjitau sañjityoḥ sañjitiṣu

Compound sañjiti -

Adverb -sañjiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria