Declension table of ?sañjijīvayiṣu

Deva

NeuterSingularDualPlural
Nominativesañjijīvayiṣu sañjijīvayiṣuṇī sañjijīvayiṣūṇi
Vocativesañjijīvayiṣu sañjijīvayiṣuṇī sañjijīvayiṣūṇi
Accusativesañjijīvayiṣu sañjijīvayiṣuṇī sañjijīvayiṣūṇi
Instrumentalsañjijīvayiṣuṇā sañjijīvayiṣubhyām sañjijīvayiṣubhiḥ
Dativesañjijīvayiṣuṇe sañjijīvayiṣubhyām sañjijīvayiṣubhyaḥ
Ablativesañjijīvayiṣuṇaḥ sañjijīvayiṣubhyām sañjijīvayiṣubhyaḥ
Genitivesañjijīvayiṣuṇaḥ sañjijīvayiṣuṇoḥ sañjijīvayiṣūṇām
Locativesañjijīvayiṣuṇi sañjijīvayiṣuṇoḥ sañjijīvayiṣuṣu

Compound sañjijīvayiṣu -

Adverb -sañjijīvayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria